B 21-4 Nyāyakusumāñjaliprakāśaprakāśikā
Manuscript culture infobox
Filmed in: B 21/4
Title: Nyāyakusumañjaliprakāśaprakāśikā
Dimensions: 36 x 4.5 cm x 130 folios
Material: palm-leaf
Condition:
Scripts: Maithili
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 5/803
Remarks:
Reel No. B 21-4
Title: Nyāyakusumāñjaliprakāśaprakāśikā
Remarks: Commentary on Nyāyakusumāñjaliprakāśa, subcommentary of Nyāyakusumāñjali
Subject: Nyāya
Language: Sanskrit
Manuscript Details
Script: Maithili
Material: palm-leaf
State: incomplete, damaged
Size: 36.0 x 4.5 cm
Binding Hole: 1, left of the centre
Folios: 130
Lines per Folio: 4-6
Foliation: figures in the left margin of the verso
Date of Copying:
Place of Deposit: NAK
Accession No.: 5-803
Manuscript Features
Most of the leaves are broken at the edges with a little loss of text and often of foliation. The last two are severely damaged. The manuscript seems to be incomplete, as the last extant folio, no. 131, as far as I can see, does not contain a colophon (half of the folio is lost).
Excerpts
Beginning
oṃ namo mahāgaṇeśāya ||
kāmada iti , kāmaḥ kāmyaṃ kāmyata iti karmmavyutpatyā , atha ca kāmaḥ kandarppaḥ kāman dahann api kāmada iti , virodhadyotanāyā'piḥ , jñānamaya ity ativyāptau mayaṭ , yathā jalamayo deśa ity atra vyāpti⁅r dde⁆++++ (bhyāṃ) idañ ceśasyeśvarābhinnatvapakṣe , anyathā śivasya saṃsāritvenānupapatteḥ sthāṇuḥ +raḥ sthāṇur ddāruviśeṣo jñānamaya iti virodhadyotanāyā'piḥ , stuvīmah⟪i⟫īti , na tivat(?)stuter api maṅgalatvam iti bhāvaḥ | aghaśabdasya pāpavācakatvena prakṛtāsaṅgatir ata āha , vākyadoṣarahita iti , tathāpi doṣasāmānyaparataiva kin nety ata āha , viṣayeti , tathā ca tena samaṃ paunaruktyaṃ m...d iti viśeṣaparateti bhāvaḥ | na caivam anaghatvaṃ ity agrimagranta(!)virodha iti vācyaṃ , tasya pūrvvoktam anaghatvan nārthaḥ kin tu doṣasāmānyābhāva eva , tathā ca śloka(syā)naghapadena vākyadoṣābhāve , pūrvvārddhena cārthadoṣābhāve labdhe bhavati ++....va[[⁅lābha⁆]] iti tadarthāt , ata eva tatroktam upapādayann iti , na tūpapādayatīti ke cit vākyapadaṃ sampātāyātaṃ<ref>or: °yati</ref> | kathan doṣasāmānyābhāvalābha ity apekṣāyāṃ viṣayāśuddher iti phakkikā , na caivam api doṣasāmānyābhāvālābhā++++⁅nyāya⁆padena nīyata iti vyutpatyā bodhakamātrapareṇa tallābhād iti , na pūrvvottaragranta(!)virodha[[śaṅke]]⟪i⟫ti vadanti | nyāyapadasyārtham iti caramakāraṇaliṅgaparāma(!)⟪pra⟫prayojakaśābda(!)jñānajanakavākyaparatāyāṃ paunaruktyam anaghapadena samaśabdato 'rthato vā syād ity ata āha , nīyata iti , tathā ca yogārtha eva nyāyapadena vivakṣito na rūḍhyartha iti bhāvaḥ | vivakṣitārthapratipādakatvam api na sākṣād iti dvāv ākāṃkṣāyām āha , samasteti , (fol. 1v1-2r2)
<references/>
End
anyac ca pūrvvavad ety evaṃ dheyaṃ , ke cin na , phalasya viśeṣaṇakalpaṇa(!)dhātuvācyatvaṃ , sāmānyena tu dvitīyādivācyatvam iti phalasya dhātuvācyatvapakṣe pi pūrvveva vītir ity āhuḥ , ..(rppi)ṇor iti , kartṛtvadharmmitvadharmmiṇoḥ kartṛkarmmaṇor ity arthaḥ dvitīyāyā iti , tathā ca bhāvyatayā cet trā..sthites ta(thā)tvena kaṭaṃ vāpekṣet , kin tu bhāvakatvenaiva tac ca [[vi]]paryyāyād(!) ayuktam iti bhāvaḥ yatnasyeti , yad⁅i⁆ yatnasya liṅarthatve tajñānaṃ(!) pravarttakam iti , na ātmani vṛttivirodhadoṣas tathāpi yatnavān ity ato 'vṛttir e⁅va⁆ tatpakṣadūṣaṇam ity avadheyaṃ , na vā tatsādhanam iti , paramparāsādhanatve pi sākṣād asādhanatvābhiprāyeṇa vā kuṃbhakārapitṛ<ref>or: °piṣṭa°</ref>vadanā/// (fol. 130r2-5)
<references/>
Microfilm Details
Reel No. B 21/4
Date of Filming: 14-09-2011
Exposures:
Used Copy: Kathmandu (scan)
Type of Film: positive
Remarks: The exposure with fol. 12v is unfocused, as well as 41v, which is still legible. The last folios have been filmed at the beginning.
Catalogued by AM
Date: 28-10-2011